Catuḥṣaṣṭisaṃvarastotram

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

चतुःषष्टिसंवरस्तोत्रम्

catuḥṣaṣṭisaṃvarastotram


śrīherukaṃ mahāvīraṃ viśuddhaṃ kuliśeśvaram|

namāmi sarvabhāvena ḍākinīgaṇabhūṣitam|| 1||


saṃvarāya namastubhyaṃ dvayākārāya namo namaḥ|

cakrasthitāya devāya cakrasaṃvara te namaḥ|| 2||



meṣavaktra namaste'stu śivaśaktisvarūpiṇe|

mahākrodhasvarūpāya meṣasaṃvara te namaḥ|| 3||



aśvānanāya devāya ratikarmaratāya ca|

bhuktimuktipradātre ca aśvasaṃvara te namaḥ|| 4||



vyāghrāsyāya namastubhyaṃ śaktiyuktāya vai namaḥ|

surāmāṃsarato nityaṃ vyāghrasaṃvara te namaḥ|| 5||



kūrmāsyāya namastubhyaṃ surate saṃratāya ca|

namo devādhidevāya kūrmasaṃvara te namaḥ|| 6||



namāmi matsyavaktrāya mānavānāṃ hitāya vai|

namo namaste deveśa matsyasaṃvara te namaḥ|| 7||



makarākāravaktrāya mahāśaktidharāya ca|

manovāñchāpradātre ca makarasaṃvara te namaḥ|| 8||



saṃvarāyoṣṭravaktrāya śaktikāliṅgaṇāya ca|

maithune tatparāyātha uṣṭrasaṃvara te namaḥ|| 9||



namāmi gajavaktrāya yonau liṅgapradāya ca|

namo bhagavate tubhyaṃ gajasaṃvara te namaḥ|| 10||



maṇḍūkānananāthāya trailokyeśāya te namaḥ|

namo devādhidevāya maṇḍūkasaṃvarāya ca|| 11||



namāmi cāvivaktrāya nityaṃ ratiratāya ca|

namaste devadeveśa ahisaṃvara te namaḥ|| 12||



śukānanāya devāya dvayākārākāraśobhine|

namo namaste bhīmāṅga śukasaṃvara te namaḥ|| 13||



saṃvarāya namaste'stu śaktiyuktāya vai namaḥ|

siṃhānanāya vai nityaṃ siṃhasaṃvara te namaḥ|| 14||



markaṭānanadevāya śakticumbanaratāya ca|

namaste'stu namaste'stu harisaṃvara te namaḥ|| 15||



śvānavaktra namaste'stu śakticumbanakāriṇe|

namaste bhagavan deva śvānasaṃvara te namaḥ|| 16||



varāhāsyavarevāna bhagakrīḍanakāraka|

namāmi śaktiyuktāya ghṛṣṭisaṃvara te namaḥ|| 17||



jambukāsyāya devāya śaktikāliṅgaṇāya ca|

sarvapāpaharāyaiva śivāsaṃvara te namaḥ|| 18||



namāmi gṛdhravaktrāya duḥkhanāśāya te namaḥ|

dvayākārasiddhidevāya gṛdhrasaṃvara te namaḥ|| 19||



kākānanāya śuddhayakṣa śṛṅgārarūpadhāriṇe|

namo bhagavate tubhyaṃ kākasaṃvara te namaḥ|| 20||



ulūkavaktriṇe tubhyaṃ mahāsaukhyapradāya ca|

yonimaithunakṛddevolūkasaṃvara te namaḥ|| 21||



tārkṣyānanāya devāya tāriṇe bhavasāgarāt|

namastubhyaṃ namastubhyaṃ namo garuḍasaṃvara|| 22||



govaktrāya namastubhyaṃ gohatyāpāpahāriṇe|

gotravṛddhipradātre ca dhenusaṃvara te namaḥ|| 23||



gardabhākāravaktrāya gatāgatakṣayāya te|

gaṇeśvarāya devāya kharasaṃvara te namaḥ|| 24||



mahiṣāsyāya devāya mahāpralayakāriṇe|

śaktiyuktāya devāya namao mahiṣasaṃvara|| 25||



viḍālāsya namastubhyaṃ mūtrakūṇḍaprakrīḍine|

śreṣṭhāya parameśāya namo mārjārasaṃvara|| 26||



namāmi śālvavaktrāya dvayaṅgamekeva śobhitam|

namāmi devadeveśa namaḥ śarabhasaṃvara|| 27||



siddhāya siddharūpāya guṇāya guṇavartine|

krauñcāsyāya namastubhyaṃ krauñcasaṃvara te namaḥ|| 28||



ulkānanāya śuddhāya uttamāya namo namaḥ|

ugrāya bhīmarūpāya ulkasaṃvara te namaḥ|| 29||



haṃsavaktra namaste'stu haṃsasvarasvarūpiṇe|

haṃsaḥso'haṃsvarūpāya haṃsasaṃvara te namaḥ|| 30||



mṛgavaktrāya devāya namāmi parameśvara|

ṛddhisiddhipradātre ca mṛgasaṃvara te namaḥ|| 31||



śaktiyukta namaste'stu cakravākānanāya ca|

namaste cakavākākhyasaṃvarāya namo namaḥ|| 32||



ajānanāya vīrāya avidyānāśine namaḥ|

apavargaphalāptyarthamajasaṃvara te namaḥ|| 33||



kukkuṭāsyāya devāya kulavṛddhikarāya ca|

namaste kauṭukeśāya tubhyaṃ kukkuṭasaṃvara|| 34||



kṛṣṇasārasavaktrāya namaste karmasambhava|

kālanāśāya devāya eṇasaṃvara te namaḥ|| 35||



mūṣānanāya pūrṇāya jñānadāya namo namaḥ|

sarvadaityavināśaya mūṣasaṃvara te namaḥ|| 36||



sālūkāsya namaste'stu mānādivaradāya ca|

siddhibuddhipradātre ca namaḥ sālūkasaṃvara|| 37||



namaḥ kapolavaktrāya prajñopāyātmarūpiṇe|

namaste'stu mahāvīra kapotasaṃvarāya ca|| 38||



namāmi grāhavaktrāya bhuktimuktipradāya ca|

namo'stu sarvabhūteśa grāhasaṃvara te namaḥ|| 39||



namaste cihlavaktrāya namaste maithune rata|

namaste bhagavan deva cihlasaṃvara te namaḥ|| 40||



caṭakāsyāya devāya namaste'stu jagadguro|

namaste'stu guṇādhīśa caṭakasaṃvara te namaḥ|| 41||



sārasāsya namastubhyaṃ namaste guṇasāgara|

namo bhagavate tubhyaṃ sārasasaṃvarāya ca|| 42||



khañjanāsyāya devāya mahādevāya te namaḥ|

nirvāṇapadadātre khañjarīṭasaṃvarāya ca || 43||



namaste kṣemakaryāsya bhuktimuktipradāya ca|

namo bhagavate deva kṣemakarisaṃvarāya te|| 44||



śaśakāsya namastubhyaṃ namaste bhuvaneśvara|

karmapradāya te nityaṃ namaḥ śaśakasaṃvara|| 45||



namo bhallūkavaktrāya ratikrīḍāparāya ca|

kāryasiddhipradātre ca namo bhallūkasaṃvara|| 46||



pikāsyāya namastubhyaṃ mantrasiddhikarāya ca|

trilokeśāya sarvāya pikasaṃvara te namaḥ|| 47||



namāmi vakavaktrāya śaktiyuktagaṇādhipa|

namāmi devadeveśa vakasaṃvara te namaḥ|| 48||



khaṅgivaktrāya devāya sarvadā śirasā namaḥ|

namo'stu parameśāya khaṅgisaṃvara te namaḥ|| 49||



karkaṭāsya namastubhyaṃ namaḥ saṃsārahetave|

pāpapuñjavināśāya namaḥ karkaṭasaṃvara|| 50||



namaḥ śallakivaktrāya sarvadoṣanivāriṇe|

saṃsārapāśanāśāya namaḥ śallakisaṃvara|| 51||



vṛścikāsya namastubhyaṃ balakalyāṇadāya ca|

namo namaste devāya namo vṛścikasaṃvara|| 52||



alivaktrāya devāya alimodāya te namaḥ|

alilokavināśāya alisaṃvara te namaḥ|| 53||



jāhakāsya namaste'stu janamohakṛtāya vai|

jayakalyāṇadātre ca namo jāhakasaṃvara|| 54||



camarīvaktra te nityaṃ cāturyaphaladāyine|

caturvargapradātre ca namaścamarisaṃvara|| 55||



sīmnivaktranamastubhyaṃ siddhitvaphaladāyine|

namo bhagavate nityaṃ sīmnisaṃvara te namaḥ|| 56||



namāmi godhavaktrāya namaste bhīmavikrama|

namaste divyanetrāya godhāsaṃvara te namaḥ|| 57||



cakorāsya namastubhyaṃ cāñcalyadoṣanāśaka|

namo bhagavate tubhyaṃ cakorasaṃvarāya ca|| 58||



godhikāsyāya satataṃ sṛṣṭisaṃhārakariṇe|

namaste paramānanda godhikāsaṃvarāya ca|| 59||



madhumākṣikavaktrāya namaste mānadāyaka|

sarvajñāya pareśāya namo mākṣikasaṃvara|| 60||



pataṅgavaktra te nityaṃ parameśa namaḥ sadā|

divyāya divaseśāya namaḥ pataṅgasaṃvara|| 61||



naravaktrāya devāya narakadhnāya te namaḥ|

nānārūpadadhānāya narasaṃvara te namaḥ|| 62||



sṛṣṭirūpa jagaddhāma sṛjate sarvabhūtakam|

namo namaste satataṃ sṛṣṭisaṃvara te namaḥ|| 63||



sthitirūpāya devāya guṇāya guṇavartine|

namaḥ sāravināśāya sthitisaṃvara te namaḥ|| 64||



sarvalokasya saṃhārakartre te parameśvara|

tasmādahaṃ namasyāmi namaḥ pralayasaṃvara|| 65||



jyotirvaktra paraṃ dhāma namaste jagadīśvara|

parātparataraṃ sūkṣma jyotiḥsaṃvara te namaḥ|| 66||



itīdaṃ saṃvarastotraṃ triṣu lokeṣu durlabham|

parātparataraṃ stotraṃ catuḥṣaṣṭipramāṇakam|| 67||



catuḥṣaṣṭipramāṇeṣu ādyamādyaṃ tu vaktritam|

bhūyo granthamayāccātra ādyamātraṃ pracoditam|| 68||



kanyārthī labhate kanyāṃ dhanārthī labhate dhanam|

vidyārthī labhate vidyāṃ mokṣārthī mokṣamāpnuyāt|| 69||



vaśīkaraṇamuccāṭaṃ māramohanastambhanam|

ākarṣaṇaṃ ca vidveṣaṃ dhātuvādaṃ rasāyanam|| 70||



guṭikāṃ pādukāsiddhiṃ khaṅgasiddhiṃ tathaiva ca|

khecarīsiddhi vaidyāṅgaṃ mantrasiddhiṃ ca vākpaṭuḥ|| 71||



parakāyapraveśaṃ ca dravyākarṣaṇameva ca|

labhate stotrarājena satyaṃ satyaṃ mayoditam|| 72||



durbhikṣaṃ cāpadi pāṭhaṃ kurute śubhamāpnuyāt|

ativṛṣṭāvanāvṛṣṭau mahāmārīsamudbhave|| 73||



rājyabhraṃśe jñānabhraṃśe strībhraṃśe ca dhanakṣaye|

kalahe ca vivāde ca paṭhate stotramuttamam|| 74||



bhikṣukebhyaḥ sahasrebhyaḥ tulyaṃ dānakṛtaṃ phalam|

bahunātra kimuktena brahmāṇḍadānajaṃ phalam|| 75||



śrīsaṃvarāgame mahātantre amitābhavairocanasaṃvāde

śrīcakrasaṃvarādicatuḥṣaṣṭisaṃvarastotraṃ samāptam|